Here are the first nine slokas of the Nala-story, in ITRANS format.

After copying this, you should be able to submit it to the ITRANS site and then get your own devanagari version of it. Note that because of the fairly substantial length of this selection, it might be advisable to ask ITRANS to do it in their medium size font , rather than in their default (large) size. In the medium size devanagari font, the following selection should all fit on one page.

aasiidraajaa nalo naama viirasenasuto balii | \\

उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ॥ 1॥ \\

अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा । \\

उपर्युपरि सर्वेषां आदित्य इव तेजसा ॥ 2॥ \\

ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः । \\

अक्षप्रियः सत्यवादी महानक्षौहिणी पतिः ॥ 3॥ \\

ईप्सितो वरनारीणामुदारः सम्यतेन्द्रियः । \\

रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥ 4॥ \\

तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः । \\

शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः ॥ 5 ॥ \\

स प्रजार्थे परं यत्नमकरोत्सुसमाहितः । \\

तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत ॥ 6 ॥ \\

तं स भीमः प्रजाकामस्तोषयामास धर्मवित् । \\

महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् ॥ 7 ॥ \\

तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ । \\

कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥ 8 ॥ \\

दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् । \\

उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ॥ 9 ॥ \\